Friday, December 25, 2015

|| प्रचलित संस्कृत-शब्दाः ||


     
प्रचलित संस्कृत-शब्दाः
शाकवस्तूनि
आलू = आलुकम् ।
अरबी=आलुकी।
करेला = कारवेल्लम् ।
कद्दू, कुम्हडा= कूष्माण्डम्।
गाजर=ग्रिजनम्।
गोभी = गोजिब्हा ।
परवल= पटोलः।
पालकः = पालकम्।
पोदीना = पुदिनः।
प्याज= पलाण्डुः।
बथुआ = बास्तुकम्।
बेंगन= वृन्ताकम्।
भिण्डी=भिण्डकः।
मूली = मूलकम्।
मटर= वर्तुलः।
धनियाँ= धान्यकम्।
ककडी - कर्कटी।
कटहल= कण्टकीफलम्।
करौंदा = करमर्दः।
टमाटर= रक्तफलम् ।
तरोई= कोषातकी।
गिलकी=राजकोषातकी।
लौकी = अलाबुः।
उपस्कर वस्तूनि (मसाले)
हल्दी =हरिद्रा।
धनियाँ= धान्यकम्।
मिर्च = मरिचम्।
सिंघाडा= श्रृंगाटकम् ।
नमक= लवणम् ।
जीरा=जीरकम्।
हींग = हिङ्गुः।
सौंप =मधुरिका ।
सेंधा नमक=सेंधवम् ।
इलायची=एला ।
मैथी = मेथिका।
अदरक= आद्रकम्।
लेखन-सामग्री
पेन =लेखिनी।
स्याही=मसी।
कापी= लिपिपुस्तिका।
कागज़= कर्गजम् ।
रजिस्टर = पञ्जिका।
पेन्सिल=तूलिका।
पन्ना= पत्रम् ।
परिजना:
चाचा = पितृव्य:
चाची =पितृव्या
दादा =पितामहः
दादी =पितामही
परदादा =प्रपितामहः
परदादी =प्रपितामही
छोटा भाई =अनुजः
बड़ा भाई =अग्रजः
मामा = मातुल:
मामी = मातुलानी
जीजा = आवुत्तः
चचेरा = पितृव्यपुत्रः
जेठ = ज्येष्ठः
जेठानी = ज्येष्ठपत्नी
दामाद = जामाता
देवर = देवरः
देवरानी = देवरपत्नी
ननद = ननान्दा
ननदोई = ननन्दपतिः
नाती = नप्ता
नातिन = नप्त्री
नाना = मातामहः
नानी = मातामही
पोता = पौत्रः
पोती = पौत्री
परपोता = प्रपौत्रः
भुआ = पितृस्वसा
फूफा = पितृस्वसृपतिः
भतीजा = भ्रातृजः
भतीजी = भातृजा
भानजा = भागिनेयः
भाभि = भ्रातृजाया
मौसी = मातृस्वसा
मौसा = मातृस्वसृपतिः
साला = श्यालः
सलहज = श्यालभार्या
साली = श्याली
ससुर = श्वसुरः
सास = श्वसुरी 


पं मंगलेश्वर त्रिपाठी
से.1वाशी नवी मुम्बई
8828347830 

No comments:

Post a Comment