हरिः ॐ तत्सत्! शुभसंध्या।
सर्वेभ्यो भक्तेभ्यो नमो नमः।
सच्चर्चा
परोपकारः कः कथ्यते?
निष्कामभावेन प्रसन्नो भूत्वा, मनसा वाचा कर्मणा च यत्कार्यं भगवत्प्रसन्नार्थं क्रियते, तत्कार्यमेव परोपकारः कथ्यते इति मे मतिः।
सत्यमेवोक्तम्.......
अष्टादशपुराणेषु व्यासस्य वचनं द्वयम्।
परोपकारः पुण्याय पापाय परपीडनम्॥
परहित सरिस धर्म नहिं भाई।
पर पीड़ा सम नहिं अधमाई॥
परहित बस जिन्ह के मन माहीं।
तिन्ह कहूँ जग दुर्लभ कछु नाहीं॥
अत एव मदप्रमादस्वार्थलोककामनाश्च त्यक्त्वा सदैव भगवत्सेवां मत्वा सततं परोपकारं कुर्यात्।
अमरवाणी विजयताम्
सर्वेभ्यो भक्तेभ्यो नमो नमः।
सच्चर्चा
परोपकारः कः कथ्यते?
निष्कामभावेन प्रसन्नो भूत्वा, मनसा वाचा कर्मणा च यत्कार्यं भगवत्प्रसन्नार्थं क्रियते, तत्कार्यमेव परोपकारः कथ्यते इति मे मतिः।
सत्यमेवोक्तम्.......
अष्टादशपुराणेषु व्यासस्य वचनं द्वयम्।
परोपकारः पुण्याय पापाय परपीडनम्॥
परहित सरिस धर्म नहिं भाई।
पर पीड़ा सम नहिं अधमाई॥
परहित बस जिन्ह के मन माहीं।
तिन्ह कहूँ जग दुर्लभ कछु नाहीं॥
अत एव मदप्रमादस्वार्थलोककामनाश्च त्यक्त्वा सदैव भगवत्सेवां मत्वा सततं परोपकारं कुर्यात्।
अमरवाणी विजयताम्
पं मंगलेश्वर त्रिपाठी
से.1वाशी नवी मुम्बई
8828347830
से.1वाशी नवी मुम्बई
8828347830
No comments:
Post a Comment