Friday, October 9, 2015

|| हरिः ॐ तत्सत्!  शुभसंध्या ||


हरिः ॐ तत्सत्!  शुभसंध्या।
सर्वेभ्यो भक्तेभ्यो नमो नमः।
सच्चर्चा
परोपकारः कः कथ्यते?
निष्कामभावेन प्रसन्नो भूत्वा, मनसा वाचा कर्मणा च यत्कार्यं भगवत्प्रसन्नार्थं क्रियते, तत्कार्यमेव परोपकारः कथ्यते इति मे मतिः।
सत्यमेवोक्तम्.......
अष्टादशपुराणेषु व्यासस्य वचनं द्वयम्।
परोपकारः पुण्याय पापाय परपीडनम्॥
परहित सरिस धर्म नहिं भाई।
पर पीड़ा सम नहिं अधमाई॥
परहित बस जिन्ह के मन माहीं।
तिन्ह कहूँ जग दुर्लभ कछु नाहीं॥
अत एव मदप्रमादस्वार्थलोककामनाश्च त्यक्त्वा सदैव भगवत्सेवां मत्वा सततं परोपकारं कुर्यात्।
अमरवाणी विजयताम्
पं मंगलेश्वर त्रिपाठी
से.1वाशी नवी मुम्बई
  8828347830  

No comments:

Post a Comment