Wednesday, September 30, 2015

||परमतत्त्वरहस्यम् ||

 ���� �� ||परमतत्त्वरहस्यम् ||  ���� ��
---------------------------
यस्य श्रवणेन सर्वबन्धः प्रविनश्यन्ति।
यस्य ज्ञानेन सर्वरहस्यं विदितं भवति।
तत्स्वरूपं कथमिति–
कथं ब्रह्म
-------
कालत्रयाबाधितं ब्रह्म।
सर्वकालाबाधितं ब्रह्म।
सगुणनिर्गुणस्वरूपं ब्रह्म।
आदिमध्यान्तशून्यं ब्रह्म।
सर्वं खल्विदं ब्रह्म।
मायातीतं गुणातीतं ब्रह्म।
अनन्तमप्रमेयाखण्डपरिपूर्णं ब्रह्म।
अद्वितीयपरमानन्दशुद्धबुद्ध- मुक्तसत्यस्वरूपव्यापकाभिन्नापरिच्छिनं ब्रह्म।
सच्चिदानन्दस्वप्रकाशं ब्रह्म।
मनोवाचामगोचरं ब्रह्म।
अमितवेदान्तवेद्यं ब्रह्म।
देशतः कालतो वस्तुतः परिच्छेदरहितं ब्रह्म।
सर्वपरिपूर्णं ब्रह्म तुरीयं निराकारमेकं ब्रह्म।
अद्वैतमनिर्वाच्यं ब्रह्म।
प्रणवात्मकं ब्रह्म।
प्रणवात्मकत्वेनोक्तं ब्रह्म।
प्रणवाद्यखिलमन्त्रात्मकं ब्रह्म।
पादचतुष्टयात्मकं ब्रह्म। इति।

   –जय श्रीमन्नारायण।
����������������

पं मंगलेश्वर त्रिपाठी
से.1वाशी नवी मुम्बई
  8828347830  

No comments:

Post a Comment